अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयतात् / अंहयताद् / अंहयतु / अंहतात् / अंहताद् / अंहतु
अंहयताम् / अंहताम्
अंहयन्तु / अंहन्तु
मध्यम
अंहयतात् / अंहयताद् / अंहय / अंहतात् / अंहताद् / अंह
अंहयतम् / अंहतम्
अंहयत / अंहत
उत्तम
अंहयानि / अंहानि
अंहयाव / अंहाव
अंहयाम / अंहाम