अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयिष्यति / अंहिष्यति
अंहयिष्यतः / अंहिष्यतः
अंहयिष्यन्ति / अंहिष्यन्ति
मध्यम
अंहयिष्यसि / अंहिष्यसि
अंहयिष्यथः / अंहिष्यथः
अंहयिष्यथ / अंहिष्यथ
उत्तम
अंहयिष्यामि / अंहिष्यामि
अंहयिष्यावः / अंहिष्यावः
अंहयिष्यामः / अंहिष्यामः