अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयिष्यते / अंहिष्यते
अंहयिष्येते / अंहिष्येते
अंहयिष्यन्ते / अंहिष्यन्ते
मध्यम
अंहयिष्यसे / अंहिष्यसे
अंहयिष्येथे / अंहिष्येथे
अंहयिष्यध्वे / अंहिष्यध्वे
उत्तम
अंहयिष्ये / अंहिष्ये
अंहयिष्यावहे / अंहिष्यावहे
अंहयिष्यामहे / अंहिष्यामहे