अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहयिष्यत् / आंहयिष्यद् / आंहिष्यत् / आंहिष्यद्
आंहयिष्यताम् / आंहिष्यताम्
आंहयिष्यन् / आंहिष्यन्
मध्यम
आंहयिष्यः / आंहिष्यः
आंहयिष्यतम् / आंहिष्यतम्
आंहयिष्यत / आंहिष्यत
उत्तम
आंहयिष्यम् / आंहिष्यम्
आंहयिष्याव / आंहिष्याव
आंहयिष्याम / आंहिष्याम