अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लृङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहयिष्यत / आंहिष्यत
आंहयिष्येताम् / आंहिष्येताम्
आंहयिष्यन्त / आंहिष्यन्त
मध्यम
आंहयिष्यथाः / आंहिष्यथाः
आंहयिष्येथाम् / आंहिष्येथाम्
आंहयिष्यध्वम् / आंहिष्यध्वम्
उत्तम
आंहयिष्ये / आंहिष्ये
आंहयिष्यावहि / आंहिष्यावहि
आंहयिष्यामहि / आंहिष्यामहि