अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासि / अंहितासि
अंहयितास्थः / अंहितास्थः
अंहयितास्थ / अंहितास्थ
उत्तम
अंहयितास्मि / अंहितास्मि
अंहयितास्वः / अंहितास्वः
अंहयितास्मः / अंहितास्मः