अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुट् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयिता / अंहिता
अंहयितारौ / अंहितारौ
अंहयितारः / अंहितारः
मध्यम
अंहयितासे / अंहितासे
अंहयितासाथे / अंहितासाथे
अंहयिताध्वे / अंहिताध्वे
उत्तम
अंहयिताहे / अंहिताहे
अंहयितास्वहे / अंहितास्वहे
अंहयितास्महे / अंहितास्महे