अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आञ्जिहत् / आञ्जिहद् / आंहीत् / आंहीद्
आञ्जिहताम् / आंहिष्टाम्
आञ्जिहन् / आंहिषुः
मध्यम
आञ्जिहः / आंहीः
आञ्जिहतम् / आंहिष्टम्
आञ्जिहत / आंहिष्ट
उत्तम
आञ्जिहम् / आंहिषम्
आञ्जिहाव / आंहिष्व
आञ्जिहाम / आंहिष्म