अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आञ्जिहत / आंहिष्ट
आञ्जिहेताम् / आंहिषाताम्
आञ्जिहन्त / आंहिषत
मध्यम
आञ्जिहथाः / आंहिष्ठाः
आञ्जिहेथाम् / आंहिषाथाम्
आञ्जिहध्वम् / आंहिढ्वम् / आंहिध्वम्
उत्तम
आञ्जिहे / आंहिषि
आञ्जिहावहि / आंहिष्वहि
आञ्जिहामहि / आंहिष्महि