अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयति / अंहति
अंहयतः / अंहतः
अंहयन्ति / अंहन्ति
मध्यम
अंहयसि / अंहसि
अंहयथः / अंहथः
अंहयथ / अंहथ
उत्तम
अंहयामि / अंहामि
अंहयावः / अंहावः
अंहयामः / अंहामः