अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहयत् / आंहयद् / आंहत् / आंहद्
आंहयताम् / आंहताम्
आंहयन् / आंहन्
मध्यम
आंहयः / आंहः
आंहयतम् / आंहतम्
आंहयत / आंहत
उत्तम
आंहयम् / आंहम्
आंहयाव / आंहाव
आंहयाम / आंहाम