अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
आंहयत / आंहत
आंहयेताम् / आंहेताम्
आंहयन्त / आंहन्त
मध्यम
आंहयथाः / आंहथाः
आंहयेथाम् / आंहेथाम्
आंहयध्वम् / आंहध्वम्
उत्तम
आंहये / आंहे
आंहयावहि / आंहावहि
आंहयामहि / आंहामहि