अंह् धातुरूपाणि - अहिँ भाषार्थः च - चुरादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथम पुरुषः
मध्यम पुरुषः
उत्तम पुरुषः
 
एक
द्वि
बहु
प्रथम
अंहयिषीष्ट / अंहिषीष्ट
अंहयिषीयास्ताम् / अंहिषीयास्ताम्
अंहयिषीरन् / अंहिषीरन्
मध्यम
अंहयिषीष्ठाः / अंहिषीष्ठाः
अंहयिषीयास्थाम् / अंहिषीयास्थाम्
अंहयिषीढ्वम् / अंहयिषीध्वम् / अंहिषीढ्वम् / अंहिषीध्वम्
उत्तम
अंहयिषीय / अंहिषीय
अंहयिषीवहि / अंहिषीवहि
अंहयिषीमहि / अंहिषीमहि