संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

जिह्लादयिष्येय - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
जिह्लादयिष्येय - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
जिह्लादयिष्येत - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
जिह्लादयिष्येध्वम् - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
जिह्लादयिष्येमहि - ह्लाद् + णिच्+सन् - ह्लादीँ अव्यक्ते शब्दे स... भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने