संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


हेठ् - हेठँ हेढँ च भूतप्रादु... क्र्यादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

हेठितारः
प्रथम पुरुषः बहुवचनम्
हेठितास्मि
उत्तम पुरुषः एकवचनम्
हेठितास्थ
मध्यम पुरुषः बहुवचनम्
हेठितास्थः
मध्यम पुरुषः द्विवचनम्
हेठितास्मः
उत्तम पुरुषः बहुवचनम्