संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अघानिष्ये - हन् - हनँ हिंसागत्योः अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
अघानिष्यध्वम् - हन् - हनँ हिंसागत्योः अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अघानिष्यथाः - हन् - हनँ हिंसागत्योः अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
अघानिष्येथाम् - हन् - हनँ हिंसागत्योः अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अघानिष्येथाम् - हन् - हनँ हिंसागत्योः अदादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने