संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सस्वर्दिध्वे - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
सस्वर्दाते - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
सस्वर्दाथे - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
सस्वर्दिषे - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
सस्वर्दिध्वे - स्वर्द् - स्वर्दँ आस्वादने भ्वादिः - कर्तरि प्रयोगः लिट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्