संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वङ्किषीध्वम् - स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
स्वङ्किषीयास्थाम् - स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
स्वङ्किषीष्ट - स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
स्वङ्किषीयास्ताम् - स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्वङ्किषीरन् - स्वङ्क् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्