संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सास्वङ्क्येय - स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
सास्वङ्क्येत - स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लिट् आत्मने
सास्वङ्क्येयाथाम् - स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
सास्वङ्क्येध्वम् - स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
सास्वङ्क्येरन् - स्वङ्क् + यङ् - ष्वकिँ गत्यर्थः इत्येके भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्