संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


स्रोक् - स्रोकृँ सङ्घाते इति पाठा... भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्

स्रोकिषीध्वम्
मध्यम पुरुषः बहुवचनम्
स्रोकिषीयास्थाम्
मध्यम पुरुषः द्विवचनम्
स्रोकिषीरन्
प्रथम पुरुषः बहुवचनम्
स्रोकिषीष्ठाः
मध्यम पुरुषः एकवचनम्
स्रोकिषीवहि
उत्तम पुरुषः द्विवचनम्