संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सेस्रेक्येत - स्रेक् + यङ्लुक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
सेस्रेक्येयाताम् - स्रेक् + यङ्लुक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
सेस्रेक्येय - स्रेक् + यङ्लुक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
सेस्रेक्येमहि - स्रेक् + यङ्लुक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
सेस्रेक्येथाः - स्रेक् + यङ्लुक् - स्रेकृँ गतौ भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने