संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

पास्पन्दिषीयास्थाम् - स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
पास्पन्दिषीयास्ताम् - स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
पास्पन्दिषीय - स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
पास्पन्दिषीयास्ताम् - स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने
पास्पन्दिषीवहि - स्पन्द् + यङ्लुक् - स्पदिँ किञ्चिच्चलने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्