संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अस्तोचिषि - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
अस्तोचिषाथाम् - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अस्तोचिष्महि - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अस्तोचिष्ट - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
अस्तोचिष्ठाः - स्तुच् - ष्टुचँ प्रसादे भ्वादिः - कर्तरि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्