संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

चुस्कुन्द - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
चुस्कुन्दुः - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
चुस्कुन्द - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
चुस्कुन्दथुः - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
चुस्कुन्द - स्कुन्द् - स्कुदिँ आप्रवणे भ्वादिः - कर्तरि प्रयोगः लिट् लकारः परस्मै पदम् - प्रथम पुरुषः एकवचनम्