संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

स्वमथ्यावहि - सु + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
स्वमथ्यथाः - सु + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
स्वमथ्यथाः - सु + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने
स्वमथ्येताम् - सु + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
स्वमथ्यामहि - सु + मन्थ् - मन्थँ विलोडने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लुट् आत्मने