संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सुदङ्घिषीरन् - सु + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि आशीर्लिङ् आत्मने
सुदङ्घिषीयास्ताम् - सु + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
सुदङ्घिषीध्वम् - सु + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - कर्मणि लट् आत्मने
सुदङ्घिषीवहि - सु + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
सुदङ्घिषीष्ठाः - सु + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्