संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'सेष्यथः ( सि - षिञ् बन्धने स्वादिः )' कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - लुट् लकारे परिवर्तनं कुरुत ।