संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सिध् - षिधँ गत्याम् भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम्

सिध्येमहि
उत्तम पुरुषः बहुवचनम्
सिध्येयाथाम्
मध्यम पुरुषः द्विवचनम्
सिध्येवहि
उत्तम पुरुषः द्विवचनम्
सिध्येय
उत्तम पुरुषः एकवचनम्
सिध्येयाताम्
प्रथम पुरुषः द्विवचनम्