संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + श्रङ्ग् - श्रगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लोट् लकारः परस्मै पदम्

संश्रङ्गताद्
मध्यम पुरुषः एकवचनम्
संश्रङ्गत
मध्यम पुरुषः बहुवचनम्
संश्रङ्गाव
उत्तम पुरुषः द्विवचनम्
संश्रङ्गताम्
प्रथम पुरुषः द्विवचनम्
संश्रङ्गन्तु
प्रथम पुरुषः बहुवचनम्