संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


सम् + लिङ्ग् - लिगिँ गत्यर्थाः भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

समलिङ्गिष्यामहि
उत्तम पुरुषः बहुवचनम्
समलिङ्गिष्यत
प्रथम पुरुषः एकवचनम्
समलिङ्गिष्येताम्
प्रथम पुरुषः द्विवचनम्
समलिङ्गिष्यावहि
उत्तम पुरुषः द्विवचनम्
समलिङ्गिष्यथाः
मध्यम पुरुषः एकवचनम्