संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

समराघिष्येताम् - सम् + राघ् - राघृँ सामर्थ्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
समराघिष्येताम् - सम् + राघ् - राघृँ सामर्थ्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
समराघिष्यन्त - सम् + राघ् - राघृँ सामर्थ्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
समराघिष्यथाः - सम् + राघ् - राघृँ सामर्थ्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
समराघिष्येथाम् - सम् + राघ् - राघृँ सामर्थ्ये भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने