संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

संपुन्थिष्यावः - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्
संपुन्थिष्यथः - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
संपुन्थिष्यन्ति - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - कर्तरि आशीर्लिङ् परस्मै
संपुन्थिष्यामः - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः बहुवचनम्
संपुन्थिष्यथः - सम् + पुन्थ् - पुथिँ हिंसासङ्क्लेशनयो... भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - मध्यम पुरुषः द्विवचनम्