संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

समदङ्घ्येथाम् - सम् + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
समदङ्घ्यावहि - सम् + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लृङ् आत्मने
समदङ्घ्यत - सम् + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
समदङ्घ्यध्वम् - सम् + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि लङ् आत्मने
समदङ्घ्येताम् - सम् + दङ्घ् - दघिँ पालने भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने