संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

समिख्येय - सम् + इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्
समिख्येत - सम् + इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
समिख्येत - सम् + इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
समिख्येवहि - सम् + इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि विधिलिङ् आत्मने
समिख्येमहि - सम् + इख् - इखँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - कर्मणि लृट् आत्मने