संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सच्यसे - सच् - षचँ समवाये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
सच्यामहे - सच् - षचँ समवाये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
सच्येते - सच् - षचँ समवाये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
सच्यसे - सच् - षचँ समवाये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
सच्यावहे - सच् - षचँ समवाये भ्वादिः - कर्मणि प्रयोगः लट् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्