संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

श्विन्द्यस्व
मध्यम पुरुषः एकवचनम्
श्विन्द्येथाम्
मध्यम पुरुषः द्विवचनम्
श्विन्द्यध्वम्
मध्यम पुरुषः बहुवचनम्
श्विन्द्यावहै
उत्तम पुरुषः द्विवचनम्
श्विन्द्यै
उत्तम पुरुषः एकवचनम्