संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्विन्द्येय - श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्विन्द्येय - श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
श्विन्द्येत - श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्
श्विन्द्येत - श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
श्विन्द्येरन् - श्विन्द् - श्विदिँ श्वैत्ये भ्वादिः - कर्मणि प्रयोगः विधिलिङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्