संस्कृत क्रियापदानाम् अभ्यासाः - शुद्धं विकल्पं चिनुत

शुद्धं विकल्पं चिनुत


'श्वञ्चतात् / श्वञ्चताद् / श्वञ्चतु ( कर्तरि प्रयोगः लोट् लकारः परस्मै पदम् )' - मध्यम-पुरुषे द्विवचने परिवर्तनं कुरुत ।