संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्वचिष्ठाः - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
अश्वचिषाताम् - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अश्वचिष्वहि - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
अश्वचिषाथाम् - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
अश्वचिढ्वम् - श्वच् - श्वचँ गतौ भ्वादिः - कर्मणि प्रयोगः लुङ् लकारः आत्मने पदम् - प्रथम पुरुषः एकवचनम्