संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वङ्क् - श्वकिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लोट् लकारः आत्मने पदम्

श्वङ्क्येथाम्
मध्यम पुरुषः द्विवचनम्
श्वङ्क्यस्व
मध्यम पुरुषः एकवचनम्
श्वङ्क्यन्ताम्
प्रथम पुरुषः बहुवचनम्
श्वङ्क्यामहै
उत्तम पुरुषः बहुवचनम्
श्वङ्क्यध्वम्
मध्यम पुरुषः बहुवचनम्