संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्वङ्क् + णिच्+सन् - श्वकिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्

शिश्वङ्कयिषिष्यसि
मध्यम पुरुषः एकवचनम्
शिश्वङ्कयिषिष्यतः
प्रथम पुरुषः द्विवचनम्
शिश्वङ्कयिषिष्यामि
उत्तम पुरुषः एकवचनम्
शिश्वङ्कयिषिष्यन्ति
प्रथम पुरुषः बहुवचनम्
शिश्वङ्कयिषिष्यामः
उत्तम पुरुषः बहुवचनम्