संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लाघिष्येथे - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
श्लाघिष्यन्ते - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः बहुवचनम्
श्लाघिष्येते - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - प्रथम पुरुषः द्विवचनम्
श्लाघिष्यध्वे - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्लाघिष्ये - श्लाघ् - श्लाघृँ कत्थने भ्वादिः - कर्मणि प्रयोगः लृट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्