संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लाघ् + यङ्लुक् - श्लाघृँ कत्थने भ्वादिः - कर्तरि प्रयोगः लुट् लकारः परस्मै पदम्

शाश्लाघितारः
प्रथम पुरुषः बहुवचनम्
शाश्लाघितारौ
प्रथम पुरुषः द्विवचनम्
शाश्लाघितास्थ
मध्यम पुरुषः बहुवचनम्
शाश्लाघितास्वः
उत्तम पुरुषः द्विवचनम्
शाश्लाघितासि
मध्यम पुरुषः एकवचनम्