संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लाखिताध्वे - श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्लाखितास्महे - श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
श्लाखिता - श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
श्लाखितासे - श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - मध्यम पुरुषः एकवचनम्
श्लाखिताहे - श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लुट् लकारः आत्मने पदम् - उत्तम पुरुषः एकवचनम्