संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लाख् - श्लाखृँ व्याप्तौ भ्वादिः - कर्मणि प्रयोगः लृङ् लकारः आत्मने पदम्

अश्लाखिष्यामहि
उत्तम पुरुषः बहुवचनम्
अश्लाखिष्येथाम्
मध्यम पुरुषः द्विवचनम्
अश्लाखिष्यध्वम्
मध्यम पुरुषः बहुवचनम्
अश्लाखिष्यथाः
मध्यम पुरुषः एकवचनम्
अश्लाखिष्यन्त
प्रथम पुरुषः बहुवचनम्