संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

अश्लङ्ग्यामहि - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः बहुवचनम्
अश्लङ्ग्यध्वम् - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अश्लङ्ग्यत - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः द्विवचनम्
अश्लङ्ग्येताम् - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - मध्यम पुरुषः बहुवचनम्
अश्लङ्ग्यावहि - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्मणि प्रयोगः लङ् लकारः आत्मने पदम् - उत्तम पुरुषः द्विवचनम्