संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

श्लङ्गिष्यामि - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
श्लङ्गिष्यावः - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः द्विवचनम्
श्लङ्गिष्यन्ति - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः बहुवचनम्
श्लङ्गिष्यति - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
श्लङ्गिष्यतः - श्लङ्ग् - श्लगिँ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्