संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्

श्लङ्कन्ति
प्रथम पुरुषः बहुवचनम्
श्लङ्कामः
उत्तम पुरुषः बहुवचनम्
श्लङ्कावः
उत्तम पुरुषः द्विवचनम्
श्लङ्कथः
मध्यम पुरुषः द्विवचनम्
श्लङ्कतः
प्रथम पुरुषः द्विवचनम्