संस्कृत क्रियापदानाम् अभ्यासाः - यथोचितं मेलयत

यथोचितं मेलयत


श्लङ्क् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लृट् लकारः आत्मने पदम्

श्लङ्किष्यावहे
उत्तम पुरुषः द्विवचनम्
श्लङ्किष्यते
प्रथम पुरुषः एकवचनम्
श्लङ्किष्यसे
मध्यम पुरुषः एकवचनम्
श्लङ्किष्ये
उत्तम पुरुषः एकवचनम्
श्लङ्किष्यामहे
उत्तम पुरुषः बहुवचनम्