संस्कृत क्रियापदानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

शिश्लङ्कयिषतः - श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्
शिश्लङ्कयिषामि - श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - कर्तरि लट् परस्मै
शिश्लङ्कयिषतः - श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - प्रथम पुरुषः द्विवचनम्
शिश्लङ्कयिषामि - श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - उत्तम पुरुषः एकवचनम्
शिश्लङ्कयिषामः - श्लङ्क् + णिच्+सन् - श्लकिँ गतौ गत्यर्थः भ्वादिः - कर्तरि प्रयोगः लट् लकारः परस्मै पदम् - मध्यम पुरुषः बहुवचनम्